Śrīkoṣa
Chapter 52

Verse 52.23

आदिदेवो वायुबीजं व्यापकं चाहरेद् रमे।
मन्त्रस्याप्यस्य विन्यासो द्विषट्‌कस्येव कारयेत्।। 52.23 ।।