Śrīkoṣa
Chapter 9

Verse 9.68

नारायणः श्वेतवर्णो माधवः श्यामवर्णकः।
गोविन्दः स्फटिकाभः स्याद्विष्णुः किञ्जल्कसंनिभः।। 9.68 ।।