Śrīkoṣa
Chapter 52

Verse 52.29

सत्यादिलोकाः सप्त स्युः प्रातिलोम्येन भूमयः।
अक्षराणां पृथिव्यन्ताः सप्तानां सप्त पद्मजे।। 52.29 ।।