Śrīkoṣa
Chapter 52

Verse 52.32

टेश्च लोपो वकारस्य प्रसारणमतः परम्।
पूर्वत्वं चोपसर्गेण स्यादन्तश्चाद्‌गुणः स्मृतः।। 52.32 ।।