Śrīkoṣa
Chapter 52

Verse 52.49

अथार्थसाधनं मन्त्रमभिवाञ्छति चेन्नरः।
अर्थार्थी मण्डलं भद्रं लिखित्वा हरिमर्चयेत्।। 52.49 ।।