Śrīkoṣa
Chapter 52

Verse 52.50

तिलैर्बिल्वैर्निम्बपत्रैः पुष्पैस्तण्डुलचम्पकैः।
नन्द्यावर्तैर्मल्लिकाभिर्मालतीकरवीरजैः।। 52.50 ।।