Śrīkoṣa
Chapter 52

Verse 52.67

तद्रसस्पर्शमात्रेण सर्वं काञ्चनतामियात्।
पाषाणमथवा लोष्टमग्नितप्तं न संशयः।। 52.67 ।।