Śrīkoṣa
Chapter 52

Verse 52.69

कन्याकामः फलैः पक्वैः पुष्पैर्लाजैर्दिने दिने।
सहस्रं जुहुयाद् देवमाराध्य गरुडध्वजम्।। 52.69 ।।