Śrīkoṣa
Chapter 52

Verse 52.70

लभते कन्यकामिष्टां तदन्ते न विचारयन्।
यन्त्रं वश्यकरं वक्ष्ये श्रूयतां कमलेक्षणे।। 52.70 ।।