Śrīkoṣa
Chapter 52

Verse 52.80

वश्या नारी पुमान् वापि सप्ताहान्ते जपाद्भवेत्।
दूरस्थितादिपि तथा राज्ञो वा महिषीमपि।। 52.80 ।।