Śrīkoṣa
Chapter 52

Verse 52.83

पूर्ववच्चक्रमालिख्य तन्मध्येऽभीष्टयोषितः।
लिखित्वा नामधेयं तत् कपालं ज्वलने पुनः।। 52.83 ।।