Śrīkoṣa
Chapter 52

Verse 52.85

वश्यं तु यक्षजातीनां शृणुष्व कमलेक्षणे।
वटमूले वसन्मन्त्री तत्र चक्राब्जमण्डले।। 52.85 ।।