Śrīkoṣa
Chapter 52

Verse 52.86

आराध्य देवं जुहुयाद् वटवृक्षसमिच्छतैः।
दशभिः प्रत्यहं त्वित्थं सप्ताहे परिनिष्ठिते।। 52.86 ।।