Śrīkoṣa
Chapter 52

Verse 52.90

प्रयच्छति यथायोगं यक्षी यक्षश्च मन्त्रिणे।
पातालसाधनं चापि शृणु क्षीराब्धिसंभवे।। 52.90 ।।