Śrīkoṣa
Chapter 52

Verse 52.91

होमावसानं पूजादि कर्म कृत्वा यथोदितम्।
बिलद्वारसमीपे तु लक्षमष्टाक्षरं जपेत्।। 52.91 ।।