Śrīkoṣa
Chapter 52

Verse 52.94

गृहीत्वा मन्त्रिणं स्वेषु मन्दिरेषु यथासुखम्।
रमते दिव्यभोगैः सा विचित्रैरतिमानुषैः।। 52.94 ।।