Śrīkoṣa
Chapter 52

Verse 52.95

नागकन्यावशीकार उच्यते कमलेक्षणे।
पातालद्वारपर्श्वे तु कारयेद् यागमण्डपम्।। 52.95 ।।