Śrīkoṣa
Chapter 9

Verse 9.75

मत्स्यः स्फटिकसंकाशः कूर्मः काञ्चनवर्णभाक्।
वराहः श्यामलो वर्णो नृसिंहश्चन्द्रवर्णकः।। 9.75 ।।