Śrīkoṣa
Chapter 52

Verse 52.103

श्मशानदेशे तन्मूलं स्पृशन् मन्त्रं जपेत्सुधीः।
निशीथे निर्जने तावद्यावज्ज्वालां विमुञ्चति।। 52.103 ।।