Śrīkoṣa
Chapter 52

Verse 52.104

ज्वालाभिरस्य शोभन्ते दिशो दश वरानने।
नानाविधानि भूतानि भवन्ति भयहेतवः।। 52.104 ।।