Śrīkoṣa
Chapter 52

Verse 52.114

तन्मन्त्रं च जपेत् स्पृषट्‌वा यावज्ज्वालावलोकनम्।
तन्मध्यात् कन्यका चैका वरदा चोद्भवा रमे।। 52.114 ।।