Śrīkoṣa
Chapter 52

Verse 52.119

यं यं स्मरति वै मन्त्री पुरस्तिष्ठेज्जवाद्रमे।
अञ्जनं चक्षुषोरञ्जन् न दृश्यः स्यात् सुरासुरैः।। 52.119 ।।