Śrīkoṣa
Chapter 52

Verse 52.122

लोहपाषाणवस्तूनि लेपितानि रसेन चेत्।
सर्वं हिरण्यं भवति भुक्तं चेद्यौवनं भवेत्।। 52.122 ।।