Śrīkoṣa
Chapter 52

Verse 52.125

सिद्धा तदन्ते सा देवी चतुरङ्गबलं महत्।
व्योम्नि भूमौ बलं सर्वमुद्यतायुधमद्‌भुतम्।। 52.125 ।।