Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.78
Previous
Next
Original
श्रुतकीर्तिः सिताङ्गीं स्याद्धनूमान् काञ्चनप्रभः।
अङ्गो रक्तवर्णः स्यात्सुग्रीवो हेमपिङ्गलः।
गुहो विभीषणश्चैव नीलो नीलसमप्रभः।
जाम्बवान् स्वर्णवर्णः स्याद्रामाश्रयगणस्त्वयम्।। 9.78 ।।
Previous Verse
Next Verse