Śrīkoṣa
Chapter 52

Verse 52.127

निर्माणं गुलिकायाश्च कथ्यते जलजोद्भवे।
मनःशिला तथा कुष्ठं हरितालं च कुङ्कुमम्।। 52.127 ।।