Śrīkoṣa
Chapter 52

Verse 52.130

होममग्नौ प्रकुर्वीत सहस्रं सर्पिषा ततः।
सिद्धेयं गुलिका सर्वं साधयेत् साधकस्य हि।। 52.130 ।।