Śrīkoṣa
Chapter 52

Verse 52.134

हृदयं तस्य चाक्रम्य पादेन ध्यानमास्थितः।
जपेन्मन्त्रमहोरात्रं निशीथे कम्पते शवः।। 52.134 ।।