Śrīkoṣa
Chapter 1

Verse 1.53

]
श्रियो मुखात् त्वया प्राप्तं ब्रूहि ब्रह्मन् हिताय नः।
आराधनं भगवतः कृत्वा मोक्षमवाप्नुमः।। 1.53 ।।