Śrīkoṣa
Chapter 52

Verse 52.140

भूभागे शल्यरहिते कृत्वा मण्डलमादितः।
सर्वलक्षणसंयुक्तान् कलशान् पञ्चविंशतीन्।। 52.140 ।।