Śrīkoṣa
Chapter 52

Verse 52.145

प्रणवं कर्णिकादेशे साध्यनाम च मध्यतः।
अष्टाक्षरण्यष्टदले नाभौ स्पर्शाक्षरं लिखेत्।। 52.145 ।।