Śrīkoṣa
Chapter 52

Verse 52.153

गुग्गुलुक्षौद्रबीजांश्च सप्ताहं होममाचरेत्।
पूर्वोक्तसंख्यया कुम्भैः स्नापयेदामयाविनः।। 52.153 ।।