Śrīkoṣa
Chapter 9

Verse 9.81

अर्जुनः श्वेतवर्णः स्यात् कृष्णसेवापरा इमे।
कल्की च श्वेतवर्णः स्याद् ब्रह्मा च कनकाकृतिः।। 9.81 ।।