Śrīkoṣa
Chapter 52

Verse 52.158

भोजयेद् ब्राह्मणानन्ते तेभ्यो दद्याद्धनादिकम्।
एवं कृते सर्वदोषा व्याधयः कुष्ठपूर्वकाः।। 52.158 ।।