Śrīkoṣa
Chapter 52

Verse 52.159

सेवां विनाप्यौषधानां साम्यन्ति मनुतेजसा।
इत्थमष्टाक्षरो मन्त्रः फलं बहुविधं रमे।। 52.159 ।।