Śrīkoṣa
Chapter 52

Verse 52.161

नारायणं तर्पयेद्यः स याति परमं पदम्।
नृसिंहादीनि मूर्तानि तन्मन्त्रैर्य उपासते।। 52.161 ।।