Śrīkoṣa
Chapter 52

Verse 52.163

सुधाकरं रामसंज्ञं भास्करं कूर्मसंमितम्।
अप्रमेयं वामनं च सात्त्वतान्तं समुद्धरेत्।। 52.163 ।।