Śrīkoṣa
Chapter 52

Verse 52.164

जपेदेतं वर्षमेकं सर्वसिद्धिमवाप्नुयात्।
अप्रमेयं मन्दरं च सात्वतान्तं समुद्धरेत्।। 52.164 ।।