Śrīkoṣa
Chapter 52

Verse 52.165

कमलं माहेन्द्रसहितं मायाबनधुमतः परम्।
सर्वदाहकसंयुक्तं लक्ष्मीं मायां च मन्दरम्।। 52.165 ।।