Śrīkoṣa
Chapter 52

Verse 52.166

न्यग्रोधशायिसहितं सत्यं मायां च मन्दरम्।
बीजं कृत्वा ततो मन्त्रं महाज्वालासमन्वितम्।। 52.166 ।।