Śrīkoṣa
Chapter 52

Verse 52.168

प्रणवं पूर्वमुद्‌धृत्य सोमं व्यापकमेव च।
वैदेहीं वासुदेवं च महाज्वालासमन्वितम्।। 52.168 ।।