Śrīkoṣa
Chapter 52

Verse 52.169

नारायणं कीर्तिमन्तं मालां व्यापकमेव च।
हुंफडन्तेन सहितं सर्वशत्रुविनाशनम्।। 52.169 ।।