Śrīkoṣa
Chapter 52

Verse 52.174

उद्‌धृत्य क्लींपदं पूर्वं मदनं गोपनं तथा।
शान्तात्मानं भूषणं च दान्तं व्यापकमेव च।। 52.174 ।।