Śrīkoṣa
Chapter 9

Verse 9.83

सेनानी श्यामलः प्रोक्तः श्वेतवर्णो विनायकः।
ब्राह्मी नीला रक्तवर्णा महेश्वर्यपरा तथा।। 9.83 ।।