Śrīkoṣa
Chapter 52

Verse 52.176

सिद्धे मन्त्रे सर्वसिद्धिं मन्त्री प्राप्नोत्यसंशयम्।
क्लीं बीजं पूर्वमुद्‌धृत्य ब्रह्माणं सुखदं तथा।। 52.176 ।।