Śrīkoṣa
Chapter 52

Verse 52.177

वैकुण्ठपालसहितं क्रोधनं गोपनं रमे।
व्यापकान्तं वायुबीजं जपेत् संतानकारकम्।। 52.177 ।।