Śrīkoṣa
Chapter 52

Verse 52.179

व्योमाक्षमादिदेवं च मन्त्रमेकाक्षरं जपेत्।
ब्रह्मा मुनिः स्याद् गायत्रं छन्दो रामोऽस्य देवता।। 52.179 ।।