Śrīkoṣa
Chapter 52

Verse 52.185

अंबीजं पूर्वमुद्‌धृत्य प्रणवं च ततः स्मरेत्।
वह्निमानन्दकालौ च गोपनं वायुबीजकम्।। 52.185 ।।