Śrīkoṣa
Chapter 52

Verse 52.189

लक्ष्मणेन प्रगुणितमक्ष्णोः कोणेन सायकम्।
अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम्।। 52.189 ।।