Śrīkoṣa
Chapter 53

Verse 53.4

अमी हि प्राणिनः सर्वे निम्नाश्च क्लेशसागरे।
पूर्वोक्तेभ्यः क्रियाभ्यः किं सुलभा काचन क्रिया।। 53.4 ।।